Declension table of ?upaghātakā

Deva

FeminineSingularDualPlural
Nominativeupaghātakā upaghātake upaghātakāḥ
Vocativeupaghātake upaghātake upaghātakāḥ
Accusativeupaghātakām upaghātake upaghātakāḥ
Instrumentalupaghātakayā upaghātakābhyām upaghātakābhiḥ
Dativeupaghātakāyai upaghātakābhyām upaghātakābhyaḥ
Ablativeupaghātakāyāḥ upaghātakābhyām upaghātakābhyaḥ
Genitiveupaghātakāyāḥ upaghātakayoḥ upaghātakānām
Locativeupaghātakāyām upaghātakayoḥ upaghātakāsu

Adverb -upaghātakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria