Declension table of upaghātaka

Deva

MasculineSingularDualPlural
Nominativeupaghātakaḥ upaghātakau upaghātakāḥ
Vocativeupaghātaka upaghātakau upaghātakāḥ
Accusativeupaghātakam upaghātakau upaghātakān
Instrumentalupaghātakena upaghātakābhyām upaghātakaiḥ upaghātakebhiḥ
Dativeupaghātakāya upaghātakābhyām upaghātakebhyaḥ
Ablativeupaghātakāt upaghātakābhyām upaghātakebhyaḥ
Genitiveupaghātakasya upaghātakayoḥ upaghātakānām
Locativeupaghātake upaghātakayoḥ upaghātakeṣu

Compound upaghātaka -

Adverb -upaghātakam -upaghātakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria