Declension table of ?upagati

Deva

FeminineSingularDualPlural
Nominativeupagatiḥ upagatī upagatayaḥ
Vocativeupagate upagatī upagatayaḥ
Accusativeupagatim upagatī upagatīḥ
Instrumentalupagatyā upagatibhyām upagatibhiḥ
Dativeupagatyai upagataye upagatibhyām upagatibhyaḥ
Ablativeupagatyāḥ upagateḥ upagatibhyām upagatibhyaḥ
Genitiveupagatyāḥ upagateḥ upagatyoḥ upagatīnām
Locativeupagatyām upagatau upagatyoḥ upagatiṣu

Compound upagati -

Adverb -upagati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria