Declension table of ?upagatavatā

Deva

FeminineSingularDualPlural
Nominativeupagatavatā upagatavate upagatavatāḥ
Vocativeupagatavate upagatavate upagatavatāḥ
Accusativeupagatavatām upagatavate upagatavatāḥ
Instrumentalupagatavatayā upagatavatābhyām upagatavatābhiḥ
Dativeupagatavatāyai upagatavatābhyām upagatavatābhyaḥ
Ablativeupagatavatāyāḥ upagatavatābhyām upagatavatābhyaḥ
Genitiveupagatavatāyāḥ upagatavatayoḥ upagatavatānām
Locativeupagatavatāyām upagatavatayoḥ upagatavatāsu

Adverb -upagatavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria