Declension table of ?upagāminī

Deva

FeminineSingularDualPlural
Nominativeupagāminī upagāminyau upagāminyaḥ
Vocativeupagāmini upagāminyau upagāminyaḥ
Accusativeupagāminīm upagāminyau upagāminīḥ
Instrumentalupagāminyā upagāminībhyām upagāminībhiḥ
Dativeupagāminyai upagāminībhyām upagāminībhyaḥ
Ablativeupagāminyāḥ upagāminībhyām upagāminībhyaḥ
Genitiveupagāminyāḥ upagāminyoḥ upagāminīnām
Locativeupagāminyām upagāminyoḥ upagāminīṣu

Compound upagāmini - upagāminī -

Adverb -upagāmini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria