Declension table of ?upagāmin

Deva

NeuterSingularDualPlural
Nominativeupagāmi upagāminī upagāmīni
Vocativeupagāmin upagāmi upagāminī upagāmīni
Accusativeupagāmi upagāminī upagāmīni
Instrumentalupagāminā upagāmibhyām upagāmibhiḥ
Dativeupagāmine upagāmibhyām upagāmibhyaḥ
Ablativeupagāminaḥ upagāmibhyām upagāmibhyaḥ
Genitiveupagāminaḥ upagāminoḥ upagāminām
Locativeupagāmini upagāminoḥ upagāmiṣu

Compound upagāmi -

Adverb -upagāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria