Declension table of ?upaga

Deva

MasculineSingularDualPlural
Nominativeupagaḥ upagau upagāḥ
Vocativeupaga upagau upagāḥ
Accusativeupagam upagau upagān
Instrumentalupagena upagābhyām upagaiḥ upagebhiḥ
Dativeupagāya upagābhyām upagebhyaḥ
Ablativeupagāt upagābhyām upagebhyaḥ
Genitiveupagasya upagayoḥ upagānām
Locativeupage upagayoḥ upageṣu

Compound upaga -

Adverb -upagam -upagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria