Declension table of ?upadrutā

Deva

FeminineSingularDualPlural
Nominativeupadrutā upadrute upadrutāḥ
Vocativeupadrute upadrute upadrutāḥ
Accusativeupadrutām upadrute upadrutāḥ
Instrumentalupadrutayā upadrutābhyām upadrutābhiḥ
Dativeupadrutāyai upadrutābhyām upadrutābhyaḥ
Ablativeupadrutāyāḥ upadrutābhyām upadrutābhyaḥ
Genitiveupadrutāyāḥ upadrutayoḥ upadrutānām
Locativeupadrutāyām upadrutayoḥ upadrutāsu

Adverb -upadrutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria