Declension table of ?upadraṣṭṛmatā

Deva

FeminineSingularDualPlural
Nominativeupadraṣṭṛmatā upadraṣṭṛmate upadraṣṭṛmatāḥ
Vocativeupadraṣṭṛmate upadraṣṭṛmate upadraṣṭṛmatāḥ
Accusativeupadraṣṭṛmatām upadraṣṭṛmate upadraṣṭṛmatāḥ
Instrumentalupadraṣṭṛmatayā upadraṣṭṛmatābhyām upadraṣṭṛmatābhiḥ
Dativeupadraṣṭṛmatāyai upadraṣṭṛmatābhyām upadraṣṭṛmatābhyaḥ
Ablativeupadraṣṭṛmatāyāḥ upadraṣṭṛmatābhyām upadraṣṭṛmatābhyaḥ
Genitiveupadraṣṭṛmatāyāḥ upadraṣṭṛmatayoḥ upadraṣṭṛmatānām
Locativeupadraṣṭṛmatāyām upadraṣṭṛmatayoḥ upadraṣṭṛmatāsu

Adverb -upadraṣṭṛmatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria