Declension table of ?upadraṣṭṛmat

Deva

MasculineSingularDualPlural
Nominativeupadraṣṭṛmān upadraṣṭṛmantau upadraṣṭṛmantaḥ
Vocativeupadraṣṭṛman upadraṣṭṛmantau upadraṣṭṛmantaḥ
Accusativeupadraṣṭṛmantam upadraṣṭṛmantau upadraṣṭṛmataḥ
Instrumentalupadraṣṭṛmatā upadraṣṭṛmadbhyām upadraṣṭṛmadbhiḥ
Dativeupadraṣṭṛmate upadraṣṭṛmadbhyām upadraṣṭṛmadbhyaḥ
Ablativeupadraṣṭṛmataḥ upadraṣṭṛmadbhyām upadraṣṭṛmadbhyaḥ
Genitiveupadraṣṭṛmataḥ upadraṣṭṛmatoḥ upadraṣṭṛmatām
Locativeupadraṣṭṛmati upadraṣṭṛmatoḥ upadraṣṭṛmatsu

Compound upadraṣṭṛmat -

Adverb -upadraṣṭṛmantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria