Declension table of ?upadiśa

Deva

MasculineSingularDualPlural
Nominativeupadiśaḥ upadiśau upadiśāḥ
Vocativeupadiśa upadiśau upadiśāḥ
Accusativeupadiśam upadiśau upadiśān
Instrumentalupadiśena upadiśābhyām upadiśaiḥ upadiśebhiḥ
Dativeupadiśāya upadiśābhyām upadiśebhyaḥ
Ablativeupadiśāt upadiśābhyām upadiśebhyaḥ
Genitiveupadiśasya upadiśayoḥ upadiśānām
Locativeupadiśe upadiśayoḥ upadiśeṣu

Compound upadiśa -

Adverb -upadiśam -upadiśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria