Declension table of ?upadīkṣin

Deva

NeuterSingularDualPlural
Nominativeupadīkṣi upadīkṣiṇī upadīkṣīṇi
Vocativeupadīkṣin upadīkṣi upadīkṣiṇī upadīkṣīṇi
Accusativeupadīkṣi upadīkṣiṇī upadīkṣīṇi
Instrumentalupadīkṣiṇā upadīkṣibhyām upadīkṣibhiḥ
Dativeupadīkṣiṇe upadīkṣibhyām upadīkṣibhyaḥ
Ablativeupadīkṣiṇaḥ upadīkṣibhyām upadīkṣibhyaḥ
Genitiveupadīkṣiṇaḥ upadīkṣiṇoḥ upadīkṣiṇām
Locativeupadīkṣiṇi upadīkṣiṇoḥ upadīkṣiṣu

Compound upadīkṣi -

Adverb -upadīkṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria