Declension table of ?upadīkṣiṇī

Deva

FeminineSingularDualPlural
Nominativeupadīkṣiṇī upadīkṣiṇyau upadīkṣiṇyaḥ
Vocativeupadīkṣiṇi upadīkṣiṇyau upadīkṣiṇyaḥ
Accusativeupadīkṣiṇīm upadīkṣiṇyau upadīkṣiṇīḥ
Instrumentalupadīkṣiṇyā upadīkṣiṇībhyām upadīkṣiṇībhiḥ
Dativeupadīkṣiṇyai upadīkṣiṇībhyām upadīkṣiṇībhyaḥ
Ablativeupadīkṣiṇyāḥ upadīkṣiṇībhyām upadīkṣiṇībhyaḥ
Genitiveupadīkṣiṇyāḥ upadīkṣiṇyoḥ upadīkṣiṇīnām
Locativeupadīkṣiṇyām upadīkṣiṇyoḥ upadīkṣiṇīṣu

Compound upadīkṣiṇi - upadīkṣiṇī -

Adverb -upadīkṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria