Declension table of ?upadīkṛta

Deva

NeuterSingularDualPlural
Nominativeupadīkṛtam upadīkṛte upadīkṛtāni
Vocativeupadīkṛta upadīkṛte upadīkṛtāni
Accusativeupadīkṛtam upadīkṛte upadīkṛtāni
Instrumentalupadīkṛtena upadīkṛtābhyām upadīkṛtaiḥ
Dativeupadīkṛtāya upadīkṛtābhyām upadīkṛtebhyaḥ
Ablativeupadīkṛtāt upadīkṛtābhyām upadīkṛtebhyaḥ
Genitiveupadīkṛtasya upadīkṛtayoḥ upadīkṛtānām
Locativeupadīkṛte upadīkṛtayoḥ upadīkṛteṣu

Compound upadīkṛta -

Adverb -upadīkṛtam -upadīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria