Declension table of ?upadigdhatā

Deva

FeminineSingularDualPlural
Nominativeupadigdhatā upadigdhate upadigdhatāḥ
Vocativeupadigdhate upadigdhate upadigdhatāḥ
Accusativeupadigdhatām upadigdhate upadigdhatāḥ
Instrumentalupadigdhatayā upadigdhatābhyām upadigdhatābhiḥ
Dativeupadigdhatāyai upadigdhatābhyām upadigdhatābhyaḥ
Ablativeupadigdhatāyāḥ upadigdhatābhyām upadigdhatābhyaḥ
Genitiveupadigdhatāyāḥ upadigdhatayoḥ upadigdhatānām
Locativeupadigdhatāyām upadigdhatayoḥ upadigdhatāsu

Adverb -upadigdhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria