Declension table of ?upadigdha

Deva

NeuterSingularDualPlural
Nominativeupadigdham upadigdhe upadigdhāni
Vocativeupadigdha upadigdhe upadigdhāni
Accusativeupadigdham upadigdhe upadigdhāni
Instrumentalupadigdhena upadigdhābhyām upadigdhaiḥ
Dativeupadigdhāya upadigdhābhyām upadigdhebhyaḥ
Ablativeupadigdhāt upadigdhābhyām upadigdhebhyaḥ
Genitiveupadigdhasya upadigdhayoḥ upadigdhānām
Locativeupadigdhe upadigdhayoḥ upadigdheṣu

Compound upadigdha -

Adverb -upadigdham -upadigdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria