Declension table of ?upadigdha

Deva

MasculineSingularDualPlural
Nominativeupadigdhaḥ upadigdhau upadigdhāḥ
Vocativeupadigdha upadigdhau upadigdhāḥ
Accusativeupadigdham upadigdhau upadigdhān
Instrumentalupadigdhena upadigdhābhyām upadigdhaiḥ upadigdhebhiḥ
Dativeupadigdhāya upadigdhābhyām upadigdhebhyaḥ
Ablativeupadigdhāt upadigdhābhyām upadigdhebhyaḥ
Genitiveupadigdhasya upadigdhayoḥ upadigdhānām
Locativeupadigdhe upadigdhayoḥ upadigdheṣu

Compound upadigdha -

Adverb -upadigdham -upadigdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria