Declension table of ?upadidikṣā

Deva

FeminineSingularDualPlural
Nominativeupadidikṣā upadidikṣe upadidikṣāḥ
Vocativeupadidikṣe upadidikṣe upadidikṣāḥ
Accusativeupadidikṣām upadidikṣe upadidikṣāḥ
Instrumentalupadidikṣayā upadidikṣābhyām upadidikṣābhiḥ
Dativeupadidikṣāyai upadidikṣābhyām upadidikṣābhyaḥ
Ablativeupadidikṣāyāḥ upadidikṣābhyām upadidikṣābhyaḥ
Genitiveupadidikṣāyāḥ upadidikṣayoḥ upadidikṣāṇām
Locativeupadidikṣāyām upadidikṣayoḥ upadidikṣāsu

Adverb -upadidikṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria