Declension table of ?upadhyāta

Deva

NeuterSingularDualPlural
Nominativeupadhyātam upadhyāte upadhyātāni
Vocativeupadhyāta upadhyāte upadhyātāni
Accusativeupadhyātam upadhyāte upadhyātāni
Instrumentalupadhyātena upadhyātābhyām upadhyātaiḥ
Dativeupadhyātāya upadhyātābhyām upadhyātebhyaḥ
Ablativeupadhyātāt upadhyātābhyām upadhyātebhyaḥ
Genitiveupadhyātasya upadhyātayoḥ upadhyātānām
Locativeupadhyāte upadhyātayoḥ upadhyāteṣu

Compound upadhyāta -

Adverb -upadhyātam -upadhyātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria