Declension table of ?upadhyāta

Deva

MasculineSingularDualPlural
Nominativeupadhyātaḥ upadhyātau upadhyātāḥ
Vocativeupadhyāta upadhyātau upadhyātāḥ
Accusativeupadhyātam upadhyātau upadhyātān
Instrumentalupadhyātena upadhyātābhyām upadhyātaiḥ upadhyātebhiḥ
Dativeupadhyātāya upadhyātābhyām upadhyātebhyaḥ
Ablativeupadhyātāt upadhyātābhyām upadhyātebhyaḥ
Genitiveupadhyātasya upadhyātayoḥ upadhyātānām
Locativeupadhyāte upadhyātayoḥ upadhyāteṣu

Compound upadhyāta -

Adverb -upadhyātam -upadhyātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria