Declension table of ?upadhvastā

Deva

FeminineSingularDualPlural
Nominativeupadhvastā upadhvaste upadhvastāḥ
Vocativeupadhvaste upadhvaste upadhvastāḥ
Accusativeupadhvastām upadhvaste upadhvastāḥ
Instrumentalupadhvastayā upadhvastābhyām upadhvastābhiḥ
Dativeupadhvastāyai upadhvastābhyām upadhvastābhyaḥ
Ablativeupadhvastāyāḥ upadhvastābhyām upadhvastābhyaḥ
Genitiveupadhvastāyāḥ upadhvastayoḥ upadhvastānām
Locativeupadhvastāyām upadhvastayoḥ upadhvastāsu

Adverb -upadhvastam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria