Declension table of ?upadhvasta

Deva

NeuterSingularDualPlural
Nominativeupadhvastam upadhvaste upadhvastāni
Vocativeupadhvasta upadhvaste upadhvastāni
Accusativeupadhvastam upadhvaste upadhvastāni
Instrumentalupadhvastena upadhvastābhyām upadhvastaiḥ
Dativeupadhvastāya upadhvastābhyām upadhvastebhyaḥ
Ablativeupadhvastāt upadhvastābhyām upadhvastebhyaḥ
Genitiveupadhvastasya upadhvastayoḥ upadhvastānām
Locativeupadhvaste upadhvastayoḥ upadhvasteṣu

Compound upadhvasta -

Adverb -upadhvastam -upadhvastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria