Declension table of ?upadhvasta

Deva

MasculineSingularDualPlural
Nominativeupadhvastaḥ upadhvastau upadhvastāḥ
Vocativeupadhvasta upadhvastau upadhvastāḥ
Accusativeupadhvastam upadhvastau upadhvastān
Instrumentalupadhvastena upadhvastābhyām upadhvastaiḥ upadhvastebhiḥ
Dativeupadhvastāya upadhvastābhyām upadhvastebhyaḥ
Ablativeupadhvastāt upadhvastābhyām upadhvastebhyaḥ
Genitiveupadhvastasya upadhvastayoḥ upadhvastānām
Locativeupadhvaste upadhvastayoḥ upadhvasteṣu

Compound upadhvasta -

Adverb -upadhvastam -upadhvastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria