Declension table of ?upadheya

Deva

NeuterSingularDualPlural
Nominativeupadheyam upadheye upadheyāni
Vocativeupadheya upadheye upadheyāni
Accusativeupadheyam upadheye upadheyāni
Instrumentalupadheyena upadheyābhyām upadheyaiḥ
Dativeupadheyāya upadheyābhyām upadheyebhyaḥ
Ablativeupadheyāt upadheyābhyām upadheyebhyaḥ
Genitiveupadheyasya upadheyayoḥ upadheyānām
Locativeupadheye upadheyayoḥ upadheyeṣu

Compound upadheya -

Adverb -upadheyam -upadheyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria