Declension table of ?upadhaukita

Deva

NeuterSingularDualPlural
Nominativeupadhaukitam upadhaukite upadhaukitāni
Vocativeupadhaukita upadhaukite upadhaukitāni
Accusativeupadhaukitam upadhaukite upadhaukitāni
Instrumentalupadhaukitena upadhaukitābhyām upadhaukitaiḥ
Dativeupadhaukitāya upadhaukitābhyām upadhaukitebhyaḥ
Ablativeupadhaukitāt upadhaukitābhyām upadhaukitebhyaḥ
Genitiveupadhaukitasya upadhaukitayoḥ upadhaukitānām
Locativeupadhaukite upadhaukitayoḥ upadhaukiteṣu

Compound upadhaukita -

Adverb -upadhaukitam -upadhaukitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria