Declension table of ?upadhamana

Deva

NeuterSingularDualPlural
Nominativeupadhamanam upadhamane upadhamanāni
Vocativeupadhamana upadhamane upadhamanāni
Accusativeupadhamanam upadhamane upadhamanāni
Instrumentalupadhamanena upadhamanābhyām upadhamanaiḥ
Dativeupadhamanāya upadhamanābhyām upadhamanebhyaḥ
Ablativeupadhamanāt upadhamanābhyām upadhamanebhyaḥ
Genitiveupadhamanasya upadhamanayoḥ upadhamanānām
Locativeupadhamane upadhamanayoḥ upadhamaneṣu

Compound upadhamana -

Adverb -upadhamanam -upadhamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria