Declension table of ?upadhāśuci

Deva

NeuterSingularDualPlural
Nominativeupadhāśuci upadhāśucinī upadhāśucīni
Vocativeupadhāśuci upadhāśucinī upadhāśucīni
Accusativeupadhāśuci upadhāśucinī upadhāśucīni
Instrumentalupadhāśucinā upadhāśucibhyām upadhāśucibhiḥ
Dativeupadhāśucine upadhāśucibhyām upadhāśucibhyaḥ
Ablativeupadhāśucinaḥ upadhāśucibhyām upadhāśucibhyaḥ
Genitiveupadhāśucinaḥ upadhāśucinoḥ upadhāśucīnām
Locativeupadhāśucini upadhāśucinoḥ upadhāśuciṣu

Compound upadhāśuci -

Adverb -upadhāśuci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria