Declension table of ?upadhāśuci

Deva

MasculineSingularDualPlural
Nominativeupadhāśuciḥ upadhāśucī upadhāśucayaḥ
Vocativeupadhāśuce upadhāśucī upadhāśucayaḥ
Accusativeupadhāśucim upadhāśucī upadhāśucīn
Instrumentalupadhāśucinā upadhāśucibhyām upadhāśucibhiḥ
Dativeupadhāśucaye upadhāśucibhyām upadhāśucibhyaḥ
Ablativeupadhāśuceḥ upadhāśucibhyām upadhāśucibhyaḥ
Genitiveupadhāśuceḥ upadhāśucyoḥ upadhāśucīnām
Locativeupadhāśucau upadhāśucyoḥ upadhāśuciṣu

Compound upadhāśuci -

Adverb -upadhāśuci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria