Declension table of ?upadhāvana

Deva

MasculineSingularDualPlural
Nominativeupadhāvanaḥ upadhāvanau upadhāvanāḥ
Vocativeupadhāvana upadhāvanau upadhāvanāḥ
Accusativeupadhāvanam upadhāvanau upadhāvanān
Instrumentalupadhāvanena upadhāvanābhyām upadhāvanaiḥ upadhāvanebhiḥ
Dativeupadhāvanāya upadhāvanābhyām upadhāvanebhyaḥ
Ablativeupadhāvanāt upadhāvanābhyām upadhāvanebhyaḥ
Genitiveupadhāvanasya upadhāvanayoḥ upadhāvanānām
Locativeupadhāvane upadhāvanayoḥ upadhāvaneṣu

Compound upadhāvana -

Adverb -upadhāvanam -upadhāvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria