Declension table of ?upadhāraṇa

Deva

NeuterSingularDualPlural
Nominativeupadhāraṇam upadhāraṇe upadhāraṇāni
Vocativeupadhāraṇa upadhāraṇe upadhāraṇāni
Accusativeupadhāraṇam upadhāraṇe upadhāraṇāni
Instrumentalupadhāraṇena upadhāraṇābhyām upadhāraṇaiḥ
Dativeupadhāraṇāya upadhāraṇābhyām upadhāraṇebhyaḥ
Ablativeupadhāraṇāt upadhāraṇābhyām upadhāraṇebhyaḥ
Genitiveupadhāraṇasya upadhāraṇayoḥ upadhāraṇānām
Locativeupadhāraṇe upadhāraṇayoḥ upadhāraṇeṣu

Compound upadhāraṇa -

Adverb -upadhāraṇam -upadhāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria