Declension table of ?upadhānīya

Deva

NeuterSingularDualPlural
Nominativeupadhānīyam upadhānīye upadhānīyāni
Vocativeupadhānīya upadhānīye upadhānīyāni
Accusativeupadhānīyam upadhānīye upadhānīyāni
Instrumentalupadhānīyena upadhānīyābhyām upadhānīyaiḥ
Dativeupadhānīyāya upadhānīyābhyām upadhānīyebhyaḥ
Ablativeupadhānīyāt upadhānīyābhyām upadhānīyebhyaḥ
Genitiveupadhānīyasya upadhānīyayoḥ upadhānīyānām
Locativeupadhānīye upadhānīyayoḥ upadhānīyeṣu

Compound upadhānīya -

Adverb -upadhānīyam -upadhānīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria