Declension table of ?upadhānīya

Deva

MasculineSingularDualPlural
Nominativeupadhānīyaḥ upadhānīyau upadhānīyāḥ
Vocativeupadhānīya upadhānīyau upadhānīyāḥ
Accusativeupadhānīyam upadhānīyau upadhānīyān
Instrumentalupadhānīyena upadhānīyābhyām upadhānīyaiḥ upadhānīyebhiḥ
Dativeupadhānīyāya upadhānīyābhyām upadhānīyebhyaḥ
Ablativeupadhānīyāt upadhānīyābhyām upadhānīyebhyaḥ
Genitiveupadhānīyasya upadhānīyayoḥ upadhānīyānām
Locativeupadhānīye upadhānīyayoḥ upadhānīyeṣu

Compound upadhānīya -

Adverb -upadhānīyam -upadhānīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria