Declension table of ?upadhānaka

Deva

NeuterSingularDualPlural
Nominativeupadhānakam upadhānake upadhānakāni
Vocativeupadhānaka upadhānake upadhānakāni
Accusativeupadhānakam upadhānake upadhānakāni
Instrumentalupadhānakena upadhānakābhyām upadhānakaiḥ
Dativeupadhānakāya upadhānakābhyām upadhānakebhyaḥ
Ablativeupadhānakāt upadhānakābhyām upadhānakebhyaḥ
Genitiveupadhānakasya upadhānakayoḥ upadhānakānām
Locativeupadhānake upadhānakayoḥ upadhānakeṣu

Compound upadhānaka -

Adverb -upadhānakam -upadhānakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria