Declension table of ?upadhābhṛta

Deva

MasculineSingularDualPlural
Nominativeupadhābhṛtaḥ upadhābhṛtau upadhābhṛtāḥ
Vocativeupadhābhṛta upadhābhṛtau upadhābhṛtāḥ
Accusativeupadhābhṛtam upadhābhṛtau upadhābhṛtān
Instrumentalupadhābhṛtena upadhābhṛtābhyām upadhābhṛtaiḥ upadhābhṛtebhiḥ
Dativeupadhābhṛtāya upadhābhṛtābhyām upadhābhṛtebhyaḥ
Ablativeupadhābhṛtāt upadhābhṛtābhyām upadhābhṛtebhyaḥ
Genitiveupadhābhṛtasya upadhābhṛtayoḥ upadhābhṛtānām
Locativeupadhābhṛte upadhābhṛtayoḥ upadhābhṛteṣu

Compound upadhābhṛta -

Adverb -upadhābhṛtam -upadhābhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria