Declension table of ?upadeśya

Deva

MasculineSingularDualPlural
Nominativeupadeśyaḥ upadeśyau upadeśyāḥ
Vocativeupadeśya upadeśyau upadeśyāḥ
Accusativeupadeśyam upadeśyau upadeśyān
Instrumentalupadeśyena upadeśyābhyām upadeśyaiḥ upadeśyebhiḥ
Dativeupadeśyāya upadeśyābhyām upadeśyebhyaḥ
Ablativeupadeśyāt upadeśyābhyām upadeśyebhyaḥ
Genitiveupadeśyasya upadeśyayoḥ upadeśyānām
Locativeupadeśye upadeśyayoḥ upadeśyeṣu

Compound upadeśya -

Adverb -upadeśyam -upadeśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria