Declension table of ?upadeśatā

Deva

FeminineSingularDualPlural
Nominativeupadeśatā upadeśate upadeśatāḥ
Vocativeupadeśate upadeśate upadeśatāḥ
Accusativeupadeśatām upadeśate upadeśatāḥ
Instrumentalupadeśatayā upadeśatābhyām upadeśatābhiḥ
Dativeupadeśatāyai upadeśatābhyām upadeśatābhyaḥ
Ablativeupadeśatāyāḥ upadeśatābhyām upadeśatābhyaḥ
Genitiveupadeśatāyāḥ upadeśatayoḥ upadeśatānām
Locativeupadeśatāyām upadeśatayoḥ upadeśatāsu

Adverb -upadeśatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria