Declension table of ?upadeśanavat

Deva

NeuterSingularDualPlural
Nominativeupadeśanavat upadeśanavantī upadeśanavatī upadeśanavanti
Vocativeupadeśanavat upadeśanavantī upadeśanavatī upadeśanavanti
Accusativeupadeśanavat upadeśanavantī upadeśanavatī upadeśanavanti
Instrumentalupadeśanavatā upadeśanavadbhyām upadeśanavadbhiḥ
Dativeupadeśanavate upadeśanavadbhyām upadeśanavadbhyaḥ
Ablativeupadeśanavataḥ upadeśanavadbhyām upadeśanavadbhyaḥ
Genitiveupadeśanavataḥ upadeśanavatoḥ upadeśanavatām
Locativeupadeśanavati upadeśanavatoḥ upadeśanavatsu

Adverb -upadeśanavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria