Declension table of ?upadeśanavat

Deva

MasculineSingularDualPlural
Nominativeupadeśanavān upadeśanavantau upadeśanavantaḥ
Vocativeupadeśanavan upadeśanavantau upadeśanavantaḥ
Accusativeupadeśanavantam upadeśanavantau upadeśanavataḥ
Instrumentalupadeśanavatā upadeśanavadbhyām upadeśanavadbhiḥ
Dativeupadeśanavate upadeśanavadbhyām upadeśanavadbhyaḥ
Ablativeupadeśanavataḥ upadeśanavadbhyām upadeśanavadbhyaḥ
Genitiveupadeśanavataḥ upadeśanavatoḥ upadeśanavatām
Locativeupadeśanavati upadeśanavatoḥ upadeśanavatsu

Compound upadeśanavat -

Adverb -upadeśanavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria