Declension table of ?upadeśamālā

Deva

FeminineSingularDualPlural
Nominativeupadeśamālā upadeśamāle upadeśamālāḥ
Vocativeupadeśamāle upadeśamāle upadeśamālāḥ
Accusativeupadeśamālām upadeśamāle upadeśamālāḥ
Instrumentalupadeśamālayā upadeśamālābhyām upadeśamālābhiḥ
Dativeupadeśamālāyai upadeśamālābhyām upadeśamālābhyaḥ
Ablativeupadeśamālāyāḥ upadeśamālābhyām upadeśamālābhyaḥ
Genitiveupadeśamālāyāḥ upadeśamālayoḥ upadeśamālānām
Locativeupadeśamālāyām upadeśamālayoḥ upadeśamālāsu

Adverb -upadeśamālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria