Declension table of ?upadeśakā

Deva

FeminineSingularDualPlural
Nominativeupadeśakā upadeśake upadeśakāḥ
Vocativeupadeśake upadeśake upadeśakāḥ
Accusativeupadeśakām upadeśake upadeśakāḥ
Instrumentalupadeśakayā upadeśakābhyām upadeśakābhiḥ
Dativeupadeśakāyai upadeśakābhyām upadeśakābhyaḥ
Ablativeupadeśakāyāḥ upadeśakābhyām upadeśakābhyaḥ
Genitiveupadeśakāyāḥ upadeśakayoḥ upadeśakānām
Locativeupadeśakāyām upadeśakayoḥ upadeśakāsu

Adverb -upadeśakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria