Declension table of ?upadeśaka

Deva

NeuterSingularDualPlural
Nominativeupadeśakam upadeśake upadeśakāni
Vocativeupadeśaka upadeśake upadeśakāni
Accusativeupadeśakam upadeśake upadeśakāni
Instrumentalupadeśakena upadeśakābhyām upadeśakaiḥ
Dativeupadeśakāya upadeśakābhyām upadeśakebhyaḥ
Ablativeupadeśakāt upadeśakābhyām upadeśakebhyaḥ
Genitiveupadeśakasya upadeśakayoḥ upadeśakānām
Locativeupadeśake upadeśakayoḥ upadeśakeṣu

Compound upadeśaka -

Adverb -upadeśakam -upadeśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria