Declension table of ?upadeśaka

Deva

MasculineSingularDualPlural
Nominativeupadeśakaḥ upadeśakau upadeśakāḥ
Vocativeupadeśaka upadeśakau upadeśakāḥ
Accusativeupadeśakam upadeśakau upadeśakān
Instrumentalupadeśakena upadeśakābhyām upadeśakaiḥ upadeśakebhiḥ
Dativeupadeśakāya upadeśakābhyām upadeśakebhyaḥ
Ablativeupadeśakāt upadeśakābhyām upadeśakebhyaḥ
Genitiveupadeśakasya upadeśakayoḥ upadeśakānām
Locativeupadeśake upadeśakayoḥ upadeśakeṣu

Compound upadeśaka -

Adverb -upadeśakam -upadeśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria