Declension table of ?upadeśāmṛta

Deva

NeuterSingularDualPlural
Nominativeupadeśāmṛtam upadeśāmṛte upadeśāmṛtāni
Vocativeupadeśāmṛta upadeśāmṛte upadeśāmṛtāni
Accusativeupadeśāmṛtam upadeśāmṛte upadeśāmṛtāni
Instrumentalupadeśāmṛtena upadeśāmṛtābhyām upadeśāmṛtaiḥ
Dativeupadeśāmṛtāya upadeśāmṛtābhyām upadeśāmṛtebhyaḥ
Ablativeupadeśāmṛtāt upadeśāmṛtābhyām upadeśāmṛtebhyaḥ
Genitiveupadeśāmṛtasya upadeśāmṛtayoḥ upadeśāmṛtānām
Locativeupadeśāmṛte upadeśāmṛtayoḥ upadeśāmṛteṣu

Compound upadeśāmṛta -

Adverb -upadeśāmṛtam -upadeśāmṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria