Declension table of ?upadevatā

Deva

FeminineSingularDualPlural
Nominativeupadevatā upadevate upadevatāḥ
Vocativeupadevate upadevate upadevatāḥ
Accusativeupadevatām upadevate upadevatāḥ
Instrumentalupadevatayā upadevatābhyām upadevatābhiḥ
Dativeupadevatāyai upadevatābhyām upadevatābhyaḥ
Ablativeupadevatāyāḥ upadevatābhyām upadevatābhyaḥ
Genitiveupadevatāyāḥ upadevatayoḥ upadevatānām
Locativeupadevatāyām upadevatayoḥ upadevatāsu

Adverb -upadevatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria