Declension table of ?upadehavat

Deva

NeuterSingularDualPlural
Nominativeupadehavat upadehavantī upadehavatī upadehavanti
Vocativeupadehavat upadehavantī upadehavatī upadehavanti
Accusativeupadehavat upadehavantī upadehavatī upadehavanti
Instrumentalupadehavatā upadehavadbhyām upadehavadbhiḥ
Dativeupadehavate upadehavadbhyām upadehavadbhyaḥ
Ablativeupadehavataḥ upadehavadbhyām upadehavadbhyaḥ
Genitiveupadehavataḥ upadehavatoḥ upadehavatām
Locativeupadehavati upadehavatoḥ upadehavatsu

Adverb -upadehavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria