Declension table of ?upadeha

Deva

MasculineSingularDualPlural
Nominativeupadehaḥ upadehau upadehāḥ
Vocativeupadeha upadehau upadehāḥ
Accusativeupadeham upadehau upadehān
Instrumentalupadehena upadehābhyām upadehaiḥ upadehebhiḥ
Dativeupadehāya upadehābhyām upadehebhyaḥ
Ablativeupadehāt upadehābhyām upadehebhyaḥ
Genitiveupadehasya upadehayoḥ upadehānām
Locativeupadehe upadehayoḥ upadeheṣu

Compound upadeha -

Adverb -upadeham -upadehāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria