Declension table of ?upadeṣṭṛtva

Deva

NeuterSingularDualPlural
Nominativeupadeṣṭṛtvam upadeṣṭṛtve upadeṣṭṛtvāni
Vocativeupadeṣṭṛtva upadeṣṭṛtve upadeṣṭṛtvāni
Accusativeupadeṣṭṛtvam upadeṣṭṛtve upadeṣṭṛtvāni
Instrumentalupadeṣṭṛtvena upadeṣṭṛtvābhyām upadeṣṭṛtvaiḥ
Dativeupadeṣṭṛtvāya upadeṣṭṛtvābhyām upadeṣṭṛtvebhyaḥ
Ablativeupadeṣṭṛtvāt upadeṣṭṛtvābhyām upadeṣṭṛtvebhyaḥ
Genitiveupadeṣṭṛtvasya upadeṣṭṛtvayoḥ upadeṣṭṛtvānām
Locativeupadeṣṭṛtve upadeṣṭṛtvayoḥ upadeṣṭṛtveṣu

Compound upadeṣṭṛtva -

Adverb -upadeṣṭṛtvam -upadeṣṭṛtvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria