Declension table of ?upadarśita

Deva

NeuterSingularDualPlural
Nominativeupadarśitam upadarśite upadarśitāni
Vocativeupadarśita upadarśite upadarśitāni
Accusativeupadarśitam upadarśite upadarśitāni
Instrumentalupadarśitena upadarśitābhyām upadarśitaiḥ
Dativeupadarśitāya upadarśitābhyām upadarśitebhyaḥ
Ablativeupadarśitāt upadarśitābhyām upadarśitebhyaḥ
Genitiveupadarśitasya upadarśitayoḥ upadarśitānām
Locativeupadarśite upadarśitayoḥ upadarśiteṣu

Compound upadarśita -

Adverb -upadarśitam -upadarśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria