Declension table of ?upadarśita

Deva

MasculineSingularDualPlural
Nominativeupadarśitaḥ upadarśitau upadarśitāḥ
Vocativeupadarśita upadarśitau upadarśitāḥ
Accusativeupadarśitam upadarśitau upadarśitān
Instrumentalupadarśitena upadarśitābhyām upadarśitaiḥ upadarśitebhiḥ
Dativeupadarśitāya upadarśitābhyām upadarśitebhyaḥ
Ablativeupadarśitāt upadarśitābhyām upadarśitebhyaḥ
Genitiveupadarśitasya upadarśitayoḥ upadarśitānām
Locativeupadarśite upadarśitayoḥ upadarśiteṣu

Compound upadarśita -

Adverb -upadarśitam -upadarśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria