Declension table of ?upadarśaka

Deva

MasculineSingularDualPlural
Nominativeupadarśakaḥ upadarśakau upadarśakāḥ
Vocativeupadarśaka upadarśakau upadarśakāḥ
Accusativeupadarśakam upadarśakau upadarśakān
Instrumentalupadarśakena upadarśakābhyām upadarśakaiḥ upadarśakebhiḥ
Dativeupadarśakāya upadarśakābhyām upadarśakebhyaḥ
Ablativeupadarśakāt upadarśakābhyām upadarśakebhyaḥ
Genitiveupadarśakasya upadarśakayoḥ upadarśakānām
Locativeupadarśake upadarśakayoḥ upadarśakeṣu

Compound upadarśaka -

Adverb -upadarśakam -upadarśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria